वांछित मन्त्र चुनें

सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॒॑ स्वा सचाँ॒ इन्द्र॒: श्मश्रू॑णि॒ हरि॑ता॒भि प्रु॑ष्णुते । अव॑ वेति सु॒क्षयं॑ सु॒ते मधूदिद्धू॑नोति॒ वातो॒ यथा॒ वन॑म् ॥

अंग्रेज़ी लिप्यंतरण

so cin nu vṛṣṭir yūthyā svā sacām̐ indraḥ śmaśrūṇi haritābhi pruṣṇute | ava veti sukṣayaṁ sute madhūd id dhūnoti vāto yathā vanam ||

पद पाठ

सो इति॑ । चि॒त् । नु । वृ॒ष्टिः । यू॒थ्या॑ । स्वा । सचा॑ । इन्द्रः॑ । श्मश्रू॑णि । हरि॑ता । अ॒भि । प्रु॒ष्णु॒ते॒ । अव॑ । वे॒ति॒ । सु॒ऽक्षय॑म् । सु॒ते । मधु॑ । उत् । इत् । धू॒नो॒ति॒ । वातः॑ । यथा॑ । वन॑म् ॥ १०.२३.४

ऋग्वेद » मण्डल:10» सूक्त:23» मन्त्र:4 | अष्टक:7» अध्याय:7» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:2» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सा-उ चित्-नु वृष्टिः) वह ही उत्तम सुखवृष्टि राष्ट्र में होती है, जिससे (इन्द्रः स्वा यूथ्या सचा) राजा अपनी यूथरूप सभा के साथ (हरिता श्मश्रूणि) हरित रङ्गवाले हरे-भरे धान्यतृणों को (अभि प्रुष्णुते) अभिषिक्त मानता है, तब ही (सुक्षयम्-अव वेति) उत्तमस्थान राष्ट्र को प्राप्त होता है (सुते) निष्पन्न (मधु) मधुमय राष्ट्र में (इत्) अवश्य (उत्-धूनोति) विरोधी को कम्पाता है (वातः-यथा वनम्) प्रबल वायु जैसे वन को कम्पाता है ॥४॥
भावार्थभाषाः - राष्ट्र में उत्तम वृष्टि होने पर राजा सभा के साथ हरे-भरे कृषि धान्यों को देखकर अपने को सफल मानता है और विरोधी दुष्टकाल आदि को नष्ट करता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (सा-उ चित्-नु वृष्टिः) सैव खलूत्तमा सुखवृष्टी राष्ट्रे, यया (इन्द्रः, स्वा यूथ्या सचा) राजा “स्वा” स्वया, यूथ्या यूथया साकम् (हरिता श्मश्रूणि) हरितवर्णानि कृषिभूमेर्धान्यतृणानि (अभि प्रुष्णुते) अभिषिक्तानि मन्यते “ष्णु प्रस्रवणे” [अदादि०] तदा हि (सुक्षयम्-अव वेति) उत्तमस्थानं राष्ट्रं प्राप्नोति (सुते) निष्पन्ने (मधु) मधुनि-मधुमये राष्ट्रे (इत्) एव (उद्-धूनोति) विरोधिनं कम्पयति (वातः-यथा वनम्) प्रबलो वायुर्यथा वनं कम्पयति ॥४॥